Bhogapuṇyarakṣā saptamaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भोगपुण्यरक्षा सप्तमः परिच्छेदः

bhogapuṇyarakṣā saptamaḥ paricchedaḥ |



evaṃ tāvadātmabhāvarakṣā veditavyā | bhogarakṣā tu vaktavyā | tatra -



sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ |

iti śikṣāpadādasya bhogarakṣā na duṣkarā ||14||



ugraparipṛcchāyāṃ hi śikṣāpadamuktam-susamīkṣitakarmakāritā sukṛtakarmakāritā ca | tena bhogānāṃ durnyāsā pratyavekṣā | avajñāpratiṣedhaḥ siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā | tenedaṃ siddhaṃ bhavati- yadidaṃ alpādhamabhogenāpi kāryasiddhau satyāṃ svayamanyairvā bahūttamabhoganāśanopekṣā na kāryeti ||



ata eva ugraparipṛcchāyāmuktam- putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṃ samyakparibhogeneti ||

tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṃ bhavatīti ||



idaṃ ca saṃdhāya bodhisattvaprātimokṣe'bhihitam- yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ tena kathaṃ dānaṃ dātavyam | kataraṃ dānaṃ dātavyam | kiyadrūpaṃ dānaṃ dātavyam | pe | dharmadāyakena bhavitavyaṃ dharmadānapatinā | yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyād, yaśca śāriputra pravrajyāparyāpanno bodhisatva ekāṃ catuṣpadikāṃ gāthāṃ prakāśayet, ayameva tato bahutaraṃ puṇyaṃ prasavati | na śāriputra tathāgatena pravrajitasyāmiṣadānamanujñātam | pe | yasya khalu punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇa bhojinā bhavitavyaṃ sārdha sabrahmacāribhiḥ | sacetpunaḥ kaścidevāgatya pātraṃ vā cīvaraṃ va yāceta, tasyātiriktaṃ bhavedbuddhānujñātāttricīvarāt | yathāparityaktaṃ dātavyam | sacetpunastasyonaṃ cīvaraṃ bhavedyanniśritya brahmacaryavāsaḥ, tanna parityaktavyam | tatkasya hetoḥ? avisarjanīyaṃ tricīvaramuktaṃ tathāgatena | sacetpunaḥ śāriputra bodhisattvaḥ tricīvaraṃ parityajya yācanakaguruko bhavet, na tenālpecchatā āsevitā bhavet | yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ | tatra tenābhiyuktena bhavitavyamiti ||



anyathā hyekasaṃgrahārthaṃ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāt | ata evodārakuśalapakṣavivarjanatā apakṣāla ityucyate | evaṃ tāvattyāgapratiṣedhaḥ | atyāgapratiṣedho'pi yathā- āryasāgaramatisutre mahāyānāntarāyeṣu bahulābhatā pajyate | yo'yaṃ vidhirātmanyuktaḥ, so'nyasminnāpi bodhisattve pratipādyaḥ iti kuto gamyate? āryograparipṛcchāyāṃ deśitatvāt | parakṛtyakāritaḥ svakāryaparityāga iti ||



tathā āryavimalakīrtinirdeśe'pyuktam- saṃsārabhayamītena kiṃ pratisartavyam? āha-saṃsārabhayabhītena mañjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam | āha-buddhamāhātmye sthātukāmena kunna sthātavyam? āha- buddhamāhātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam | āha-sarvasattvasamatāyāṃ sthātukāmena kutra sthātavyam? āha - sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṣāya sthātavyamiti ||



tathā ca dharmasaṃgītau sārthavāho bodhisattva āha- yo bhagavan bodhisattvaḥ sarvasattvānāṃ prathamataraṃ bodhimicchati, nātmanaḥ | yāvadiyaṃ bhagavan dharmasaṃgītiriti ||



utsargādeva cāsya svārthābhāvaḥ siddhaḥ | kiṃ tu sattvārthahānibhayādayogye sattve svabhāraṃ nāropayati | yatra tu sattvārthahāniṃ na paśyati, tatra svayaṃ kṛtamanyena vā jagaddhitamācaritamiti ko viśeṣaḥ? yadayamaparabodhisattvakuśalasiddhaye na svakuśalamutsṛjati | atha svadurgatiduḥkhādbibheti, dvitīyasyāpi tadeva duḥkham | atha tadduḥkhena me bādhā nāstītyupekṣate, yathoktaiḥ sūtraiḥ sāpattiko bhavati ||



yathā ca ratnakūṭasūtre- catvāra ime kāśyapa bodhisattvapratirūpakā ityārabhyoktam-ātmasukhārthiko bhavati na sarvasattvaduḥkhāpanayanārthika iti || tasmādugraparipṛcchāvidhinā pūrvavadātmā garhaṇīyaḥ | eṣā tu bodhisattvaśikṣā yathā āryanirārambheṇa dharmasaṃgītisūtre nirdiṣṭā-kathaṃ kulaputrāḥ pratipattisthitā veditavyāḥ? āha-yadā sattveṣu na vipratipadyante | āha-kathaṃ sattveṣu na vipratipadyante? āha-yanmaitrīṃ ca mahākaruṇāṃ ca na tyajanti | subhūtirāha-katamā bodhisattvānāṃ mahāmaitrī? āha-yatkāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasattvānāṃ niryātayanti, na ca pratikāraṃ kāṅkṣanti | āha- katamā bodhisattvānāṃ mahākaruṇā yatpūrvataraṃ sattvānāṃ bodhimicchanti nātmana iti ||



atraiva cāha-mahākaruṇāmūlāḥ sarvabodhisattvaśikṣā iti || avaśyaṃ ca bhagavatedaṃ na nivāraṇīyam | anyatarabodhisattvārthe nārthitvādavaśyaṃ tūpadiśatīti niścīyate | yena dāturmahādakṣiṇīye mahārthadānānmahāpuṇyasāgaravistaro dṛśyate | anyathā tu kevalameva vighātino maraṇaṃ syāt ||



yatta praśāntaviniścayaprātihāryasūtre deśitam- ya eṣa te mahārāja varṣaśatasahastreṇa parivyayo'tra praviṣṭaḥ, sa sarvaḥ piṇḍīkṛtyaikasya bhikṣoryātrā bhavedevaṃ pratyekaṃ sarvabhikṣūṇām | yaścoddeśasvādhyāyābhiyukto bodhisattvaḥ sagauravo dharmakāmaḥ śraddhādeyamāhāraṃ parigṛhyaivaṃ cittamutpādayet-anenāhaṃ dharmaparyeṣṭimāpatsya iti | asya kuśalasyaiṣa deyadharmaparityāgaḥ śatatamīmapi kalāṃ nopaitīti, tadgṛhasukhapariśuddhimadhikṛtyoktam | na tu pūrvoktavidhinā kaściddoṣaḥ ||



uktā samāsato bhogarakṣā | puṇyarakṣā vācyā | tatra-



svārthavipākavaitṛṣṇyācchumaṃ saṃrakṣitaṃ bhavet |



yathoktaṃ nārāyaṇaparipṛcchāyām- sa nātmahetoḥ śīlaṃ rakṣati, na svargahetoḥ, na śakratvahetoḥ, na bhogahetoḥ, naiśvaryahetoḥ, na rūpahetorna varṇahetorna yaśohetoḥ | peyālaṃ | na nirayabhayabhītaḥ śīlaṃ rakṣati | peyālaṃ | evaṃ na tiryagyonibhayabhītaḥ śīlaṃ rakṣati | anyatra buddhanetrīpratiṣṭhāpanāya śīlaṃ rakṣati | yāvatsarvasattvahitasukhayogakṣemārthikaḥ śīlaṃ rakṣati || sa evaṃrūpeṇa śīlaskandhena samanvāgato bodhisattvo daśabhidharmairna hīyate | katamairdaśabhiḥ? yaduta na cakravartirājyātparihīyate || tatra ca bhavatyapramatto bodhipratikāṅkṣī buddhadarśanamabhikāṅkṣate | evaṃ brahmatvādruddhadarśanāmedyapratilambhāddharmaśravaṇānna parihīyate | yāvadyathāśrutapratipattisaṃpādanāya bodhisattvasaṃvarasamādānānna parihīyate | anācchedyapratibhānātsarvakuśaladharmaprārthanadhyānānna parihīyate || evaṃ śīlaskandhapratiṣṭhito bodhisattvo mahāsatvaḥ sadā namaskṛto bhavati devaiḥ | sadā praśaṃsito bhavati nāgaiḥ | sadā namaskṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ | sadāpacāyitaśca bhavati nāgendrāsurendraiḥ | sadā sumānitaśca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ | sadābhigamanīyaśca bhavati paṇḍitaiḥ | sadā samanvāhṛtaśca bhavati buddhaiḥ | śāstṛsaṃmataśca bhavati sadevakasya lokasya | anukampakaśca bhavati sarvasattvānām || pe || catastro gatīrna gacchati | katamāścatastraḥ? yadutākṣaṇagatiṃ na gacchatyanyatra sattvaparipākāt | buddhaśūnyabuddhakṣetraṃ na gacchati | mithyādṛṣṭikulopapattiṃ na gacchati | sarvadurgatigatiṃ na gacchati ||



evaṃ pūrvotsṛṣṭasyāpi puṇyasya kleśavaśātpunarupādīyamānasya rakṣā kāryā | puṇyadānādapi yatpuṇyaṃ tato'pi na vipākaḥ prārthanīyo'nyatra parārthāt | kiṃ ca puṇyaṃ rakṣitukāmaḥ-



paścāttāpaṃ na kurvīta



yathoktamugraparipṛcchāyām | datvā ca na vipratisāracittamutpādayitavyamiti ||

pṛṣṭhadaurbalyāddaurbalyam | vipratisārāt pāpavatpuṇyasyāpi kṣayaḥ syādityabhiprāyaḥ ||



na ca kṛtvā prakāśayet || 15||



anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivṛtapāpatā varṇitā | tatra vivṛtasya kṣayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyena | anāpattiḥ sattvārthaṃ nirāmiṣacittasya prakāśayataḥ ||



yathā ratnmeghe vaidyadṛṣṭāntenātmotkarṣo nirdoṣa uktaḥ | punaḥ puṇyarakṣākāmaḥ-



lābhasatkārabhītaḥ syādunnatiṃ varjayetsadā |

bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet || 16||



idaṃ ca ratnakūṭe'bhihitam-caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ[caturbhirmuktāḥ] na vardhante kuśalairdharmaiḥ || katamaiścaturbhiḥ? yadutābhimānikasya lokāyatamantraparyeṣṭayā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisattvavidveṣābhyākhyānena | aśrutānāmanirdiṣṭānāṃ ca sūtrāntānāṃ pratikṣepeṇeti ||



āryasarvāstivādināṃ ca [ vinaye] paṭhayate- paśyadhvaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam? evaṃ bhadanta anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahastrāṇi yāvatkāñcanacakram | atrāntare yāvantyo vālikāstāvantyanena bhikṣuṇā cakravartirājyasahastrāṇi paribhoktavyāni | yāvadathāyuṣmānupāliryena bhagavān tenāñjaliṃ praṇamya bhagavantamidamavocat- yaduktaṃ bhagavatā asya bhikṣorevaṃ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti? nāhamupāle evaṃ kṣatiṃ copahatiṃ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati, atropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | tasmāttarhyupāle evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāya iti ||



āryamañjuśrīvikrīḍitasūtre'pyāha-pratighaḥ pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti, tenocyate pratigha iti ||



āryagaṇḍavyūhasūtre ca samantasattvaparitrāṇyojaḥśriyā rātridevatayā pūrvāvadānaṃ kathayantyā abhihitam- te tenānyonyāvamanyanāsamuditenākuśalamūlenāyuḥpramāṇādapi parihīyante sma | varṇādapi balādapi[ saukhyādapi ] parihīyante smeti || atra ca na kadācidunnatiḥ kāryeti pradarśanārthaṃ sadetyucyate ||



lābhasatkārastu kadācidabhyupagamyate'pi | yathoktaṃ āryaratnameghe- iha kulaputra bodhisattvaḥ sumerumātramapi ratnarāśiṃ labhamānaḥ pratigṛhṇāti, pratyavaramapi vastu pratilabhamānaḥ | tatkasya hetoḥ? tasyaivaṃ bhavati-ete sattvā matsariṇo lubdhā lobhābhibhūtāḥ | taddhetoḥ tatpratyayaṃ tannidānaṃ mahāvāriskandhāvaṣṭabdhā iva saṃsārasāgare unmajjanimajjanaṃ kurvanti | tadeṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya | sarvaṃ pratigṛhya na svīkaroti | na lobhacittamutpādayati anyatra sarvasattvasādhāraṇāṃ buddhadharmasaṃgheṣu kārāṃ karoti | yathā duḥkhitānāṃ ca sarvasattvānāmupajīvyaṃ karoti | taṃ ca dānapatiṃ samuttejayati saṃpraharṣayatīti ||



tathā atraivoktam-tena ca dānena nonnato bhavatīti ||

punaratraivāha- yadi punarasya taddhetostatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati, tatra nonnāmajāto bhavati, na mānajāto na madajātaḥ | evaṃ cāsya bhavati- nacireṇa kālena yasya cāyaṃ kīrtiślokaśabdaḥ samutthāpito yaśca kīrtiśabdaślokaḥ, trayamapyetatsarveṇa sarva na bhaviṣyati | tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruvepvanāśvāsikeṣvanunayacittamutpādayedunnato bhavenmānadarpito vā? evaṃ hi bodhisattvo lābhasatkārakīrtiśabdaślokeṣu sūpasthitasmṛtirviharatīti ||



punarāha- caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā | mānamadadarpādhigatāśca bhavanti paiśunyasaṃjñāyāḥ satatasamitaṃ pratyupasthitatvāditi ||



punarapyuktam- iha kulaputra abhiniṣkrāntagṛhavāsaḥ pravrajito bodhisattvo mṛtakasadṛśo'haṃ mitrāmātyajñātisālohitānāmiti nihatamāno bhavati | vairūpyaṃ me'bhyudgatam, vivarṇāni ca me vāsāṃsi prāvṛtāni, anyaśca me ākalpaḥ saṃvṛtta iti nihatamāno bhavati | muṇḍaḥ pātrapāṇiḥ kulātkulamupasaṃkramāmi bhikṣāhetorbhikṣānidānamiti nihatamāno bhavati | nīcanīcena cittana caṇḍālakumārasaddaśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko'smi saṃvṛttaḥ , parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtamavajñātaṃ pratigṛhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṣīṇīyā iti nihatamāno bhavati | saṃtoṣaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhān buddhadharmān pratipatsya iti nihatamāno bhavati | kruddhānāṃ vyāpannacittānāṃ sattvānāṃ madhye kṣāntibahulo vihariṣyāmīti nihatamāno bhavatīti ||



āryasāgaramatisūtre'pyuktam-sa kāyapariśuddhaśca bhavati | lakṣaṇasamalaṃkṛtagātraḥ mṛdutaruṇahastapādaḥ suvibhaktapuṇyaniṣyandagātro'hīnendriyaḥ sarvāṅgapratyaṅgaparipūrṇaḥ | na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyuktaḥ | sa kiyaddhīnānāmapi sattvānāṃ rūpavikalānāmapyavanamati praṇamati dharmagrāhyatāmupādāyeti ||



punaratraivoktam-syādyathāpi nāma bhagavan mahāsāgaraḥ pratisaṃtiṣṭhate, tadā nimne pṛthivīpradeśe saṃtiṣṭhate | tasya nimnatvādalpakṛcchreṇa sarvanadyaśca sarvaprastravaṇāni ca prapatanti | evameva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisattvasyālpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śrotrendriyasyābhāsamāgacchanti | smṛtau cāvatiṣṭhante | tasmāttarhi bhagavan yo bodhisattvo mānonnato bhavati mānastabdhaḥ, na ca gurudakṣiṇīyebhyo'vanamati na praṇamati, veditavyaṃ bhagavan mārāṅkuśāviddho batāyaṃ bodhisattva iti ||



āryalokottaraparivarte coktam-daśemāni bho jinaputra bodhisattvānāṃ mārakarmāṇi | katamāni daśa? yadidaṃ gurudakṣīṇīyācāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣvagauravatā mārakarma || dharmabhāṇakānāṃ viśiṣṭadharmādhigatānāmudāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrāntarājapratilabdhānāṃ nāvanamati | garvitastabdhaśca bhavati | dharmabhāṇake na gauravamutpādayati, na śuśrūṣāṃ na citrīkāraṃ karoti | mārakarmadharmaśravaṇasāṃkathye ca niṣaṇṇaḥ udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na prayacchati mā kaścidasmin praśaṃsatīti mārakarma || abhimānaṃ cotpādyātmānaṃ pratigṛhṇāti | parāṃśca na gṛhṇāti | ātmajñatāṃ ca nāvatarati | cittanidhyaptiṃ notpādayati | mārakarma || adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati | avarṇaṃ bhāṣate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma || jānāti ca - ayaṃ dharmo'yaṃ vinayo bhūtamidaṃ buddhavacanamiti | pudgalavidveṣeṇa dharmavidveṣaṃ karoti | saddharmaṃ pratikṣipati | anyāṃśca vigrāhayati | mārakarma || uccamānasaṃ prārthayate | parihāradharme na mārgayati | paropasthānaṃ so'bhiyāti | abhinandati | vṛddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṣṭhate, na ca pratyudgacchati | mārakarma || bhṛkuṭīmukhaḥ khalu punarbhavati, na smitamukhaḥ | na khilamadhuravacanaḥ | sadā kaṭhinacittaśchidrānveṣī | avatāraprekṣī | mārakarma || abhimānaṃ ca patitvā paṇḍitānnopasaṃkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati- kiṃ kuśalaṃ kimakuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgharātramarthāya hitāya sukhāya bhavati, kiṃ vā akṛtaṃ dīrgharātramanarthāyāhitāyāsukhāya bhavatīti | sa jaḍaḥ sa jaḍataro bhavati | mohavyūho mānagrāhī | aniḥsaraṇadarśī | mārakarma || sa mānābhibhūto buddhotpādaṃ virāgayati | pūrvakuśalamūlaṃ kṣapayati | navaṃ notthāpayati | anirdeśaṃ nirdiśati | vigrahamārabhate, vivādabahulaśca bhavati | sa evaṃdharmavihārī sthānametadvidyate yasmin mithyā mahāprapātaṃ patet | atha ca punarbodhicittabalādhīnādaiścaryaṃ pratilabhate | sa kalpaśatasahastreṣu buddhotpādaṃ nāsādayati, kutaḥ punardharmaśravaṇam | idaṃ daśamaṃ mārakarma || imāni bho jinaputra daśa mārakarmāṇiyāni parivarjya bodhisattvā daśa jñānakarmāṇi pratilabhate | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasattvedhviti ||



āryarāṣṭrapālasūtre'pyuktam-

apāyabhūmiṃ gatimakṣaṇeṣu

daridratāṃ nīcakulopapattim |

jātyandhyadaurbalyamathālpasthāmatāṃ

gṛhṇanti te mānavaśena mūḍhāḥ ||iti||



dharmasaṃgītisūtre'pyuktam- sattvakṣetraṃ bodhisattvasya buddhakṣetraṃ yataśca buddhakṣetrādbuddhadharmāṇāṃ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṃ cāsya bhavati-sarvaṃ sucaritaṃ duścaritaṃ ca sattvānniśritya pravartate | duścaritāśrayāccāpāyāḥ pravartante, sucaritāśrayāddevamanuṣyā iti ||



ata eva ratnolkādhāraṇyāmapyuktam- iha bho jinaputrāḥ prathamacittotpādiko bodhisattvaḥ ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati | katamaddaśaprakāram? tadyathā- hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ priyacittatāṃ anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatām | idaṃ daśaprakāraṃ cittamutpādayatīti ||



śraddhābalādhānāvatāramudrāsūtre'pyuktam- sarvasattvānāṃ śiṣyatvābhyupagame sthito'smi | parāṃśca sarvasattvaśiṣyatvābhyupagame pratisṭhāpayiṣyāmītyāśvāsaṃ pratilabhate | peyālaṃ | sarvasattveṣvavanamanapraṇamanatāyāṃ pratiṣṭhito'smīti pūrvavat ||



tatrāvanamanapraṇamanatāyāṃ sarvasattveṣu nirmānatā ||

tathā āryavimalakīrtinirdeśe pariśuddhabuddhakṣetropapattaye sarvasattveṣu śāstṛpremoktam | lokaprasādānurakṣārtha tvāsanapādaprakhyālanakarma kurvatāpi cetasā strīṣu vā akṣaṇaprāpteṣu vā vinipatiteṣu bodhisattvena premagauravābhyāsaḥ kāryaḥ ||



uktaṃ hi gaṇḍavyūhe- tasya samanantaraniṣaṇṇasya tasmin mahāsiṃhāsane sarvaḥ sa janakāyo'bhimukhaḥ prāñjalisthito'bhūt tameva rājānaṃ namasyamānaḥ | peyālaṃ | sa khalu sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanenāttamanaskataro rājñānena ca trisāhastracakravartirājyapratilābhenāsīmāprāptakalpaparyavasānena(?) yāvat śuddhāvāsadevaśāntivimokṣamukhavihāreṇāparyantakalpāvasānena | tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrāmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpatet taddarśanāvitṛptatayā | evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍala nirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ | cittatuṣṭisukhamavakrāntam, mahāṃścittodagratāvegaḥ prādurbhūto yāvatteṣu sarvayācanakeṣu ekaputrakasaṃjñā mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñā paramopakārisaṃjñā bodhimārgopastambhasaṃjñā ācāryaśāstṛsaṃjñotpadyeteti ||



evamanyagatabhāve sattvānāmagratogamanopasthānādiprasaṅge sarvotsargaṃ smaret-eṣāmevāyamātmīyaḥ kāyaḥ | yatheṣṭamatra vartantām | pṛthivīśodhanopalepanādiṣviva svasukhārthamiti | athavā svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṃpādanā manasikartavyā | bhagavato'pyupasthānaṃ kurvato'nyagatyabhāvāt bhikṣuṇā glānenāṅgīkṛtam ||



yathoktaṃ bhikṣuprakīrṇake-bhagavānāha- mā bhāya bhikṣu mā bhāya bhikṣu | ahaṃ te bhikṣu upasthāsye | āhara bhikṣu cīvarāṇi yāvatte dhovāmi | evamukte āyuṣmānānando bhagavantametadavocat- mā bhagavānetasya glānasyāśucimrakṣitāni cīvarāṇi dhovatu | ahaṃ bhagavan dhoviṣyam | bhagavānāha- tena hyānanda tvametasya bhikṣusya cīvarāṇi dhova | tathāgato udakamāsiñciṣyati | atha khalvāyuṣmānānando tasya glānasya bhikṣusya cīcarāṇi dhovati | bhagavānudakamāsiñcati || peyālaṃ || atha khalvāyuṣmānānandastaṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu cānuparigṛhya bahirdhā haritvā snāpayet | bhagavānudakamāsiñcatīti || āha ca-



yānārādhya mahatvaṃ virādhya kaṣṭāṃ vipattimāpnoti |

prāṇaparityāgairapi teṣāṃ nanu toṣaṇaṃ nyāyyam ||

ete te vai sattvāḥ prasādya yān siddhimāgatā bahavaḥ |

siddhikṣetraṃ nānyat sattvebhyo vidyate jagati |

ete cintāmaṇayo bhadraghaṭā ghenavaśca kāmadughāḥ |

guruvacca devateva ca tasmādārādhanīyāste ||

kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām |

sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayāptāsa purā nātho yathepsitam |

jaṭāsvadhyuṣitān sattvān bhūtvā yatnena niścalaḥ ||



bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt ||

mahāpakāriṣvapi tena sarvaṃ kalyāṇamevācaraṇīyameṣu ||

svayaṃ mama svāmina eva tāvadyadarthamātmanyapi nirvyapekṣā |

ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam ||

yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum |

tattoṣaṇātsarvamunīndratuṣṭistatrāpakāre'pakṛtaṃ munīnām ||

ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam |

sattvavyathāyāmapi tadvadeva na prītyupāyo'sti mahākṛpāṇām ||

tasmānmayā yajjanaduḥkhanena duḥkhaṃ kṛtaṃ sarvamahādayānām |

tadadya pāpaṃ pratideśayāmi yatkheditāste munayaḥ kṣamantām ||

ārādhanāyāśca tathāgatānāṃ sarvātmanā dāsyamupaimi loke |

kurvantu me mūrdhni padaṃ janaughā nighnantu vā tuṣyatu lokanāthaḥ ||

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'tra |

dṛśyanta ete nanu satvarūpāḥ ta eva nāthāḥ kimanādaro'tra ||

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva |

lokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva ||

yathaiko rājapuruṣaḥ pramathnāti mahājanam |

vikaroti na śakroti dīrghadarśī mahājanaḥ ||

yasmānnaiva sa ekākī tasya rājabalaṃ balam |

tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet ||

yasmānnarakapālaśca kṛpāvantaśca tadbalam |

tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā ||

kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā |

yatsattvadaurmanasyena kṛtena hyanubhūyate ||

tuṣṭaḥ kiṃ nṛptirdadyādyadbaddhatvasamaṃ bhavet |

yatsattvasaumanasyena kṛtena hyanubhūyate ||

āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam |

ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi ||

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam |

cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran ||

maitrāśayaśca yatpūjyaḥ sattvamāhātmyameva tat ||

buddhaprasādādyatpuṇya buddhamāhātmyameva tat ||

ata eva hi candrapradīpasūtre maitrībhāvaphalamudbhāvitam-

yāvanti pūjā bahuvidha aprameyāḥ

kṣetraṃ śateṣū niyuta ca bimbareṣu |

tāṃ pūja kṛtvā atuliyanāyakānāṃ

saṃkhyākalāpī na bhavati maitracitte ||



tasmādevaṃvigheṣu mahādakṣiṇīyeṣunnatiṃ varjayetsadā | eṣā connatirayoniśomanaskārāt saṃbhavatīti ||

tasyānavatāre yatnaḥ kāryaḥ | yathoktaṃ ratnameghe-kathaṃ ca kulaputra bodhisattvo'yoniśomanaskārāpagato bhavati? iha bodhisattva ekākī rahogataḥ pravivekasthito naivaṃ cittamutpādayatiahaṃ asaṃkīrṇavihārī | ahaṃ vivekasthitaḥ | ahaṃ pratipannastāthāgate dharmavinaye | ye tvanye śramaṇā vā brāhmaṇā vā, sarve te saṃkīrṇavihāriṇaḥ saṃsargabahulā uddhurāstāthāgatāddharmavinayāt ||



evaṃ hi bodhisattvo'yoniśomanaskārāpagato bhavati ||



punaratraivoktam-iha bodhisattvo vīryamārabhamāṇo na tanmahadvīryamāsvādayati | na ca tena vīryeṇātmānamutkarṣayati | na parān paṃsayati | tasyaivaṃ bhavati- ko hi nāma saprajñajātīyaḥ svakarmābhiyuktaḥ parāṃścodayet || evaṃ hi bodhisattvo'nunnatavīryo bhavati || eṣa tu puṇyarakṣāyāḥ saṃkṣepo yadbodhipariṇāmanā ||



tathā hyuktamāryākṣayamatisūtre- na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścitparikṣayo yāvadbodhimaṇḍaniṣadanāt | tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāntarāsti kṣayo yāvanna kalpaparyavasānaḥ |iti||



iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||